Dvitīyaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयः परिच्छेदः

dvitīyaḥ paricchedaḥ

pratyakṣam



mānaṃ dvividhaṃ viṣayadvai vidhyāt śaktyaśaktitaḥ |

athaṃkriyāyām keśādirnārtho'narthādhimokṣataḥ ||1||

sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ |

śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ ||2||

arthakriyāsamartha yat tadatra paramārthasat |

anyat saṃvṛtaisat proktam te svasāmānyalakṣaṇe ||3||

aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu |

dṛṣṭā śaktiḥ matā sā cet saṃvṛtyā astu yathā tathā ||4||

sāsti sarvatra ced buddhernānvayavyatirekayoḥ |

sāmānyalakṣaṇe'dṛṣṭeḥ cakṣūrūpādibuddhivat ||5||

etena samayābhogādyantaraṅgānurodhataḥ |

ghaṭotkṣepaṇasamānyasaṃkhyādiṣu dhiyo gatāḥ ||6||

keśādayo na sāmānyamanarthābhiniveśataḥ |

jñeyatvena grahād doṣo nabhāveṣu prasajyate ||7||

teṣāmapi tathābhāve'pratiṣedhāt sfuṭābhatā |

jñānarūpatayārthatvāt keśādīti matiḥ punaḥ ||8||

sāmānyaviṣayā keśapratibhāsamanarthakam |

jñānarūpatayārthatve sāmānye cet prasajyate ||9||

tatheṣṭatvādadoṣaḥ artharupatvena samānatā |

sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt ||10||

na tad vastvabhidyeyatvāt sāfalyādakṣasaṃhateḥ |

nāmādivacane vastṛśrotṛvācyānubandhini ||11||

asambandhini nāmādāvarthe syāsapravarttanam |

sārūpyād bhrāntito vṛttirarthecet syānna sarvadā ||12||

deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ |

tathāvidhāyā anyatra tatrānupasamād dhiyaḥ ||13||

bāhyārthapratibhāsāyā upāye vā'pramāṇatā |

vijñānavyatiriktasya vyatirekāprasiddhitaḥ ||14||

sarvajñānārthavatvāccet svapnādāvanyathekṣaṇāt |

ayuktam na ca saṃskārānnīlādipratibhāsataḥ ||15||

nīlādyapratighātānna jñānaṃ tad yogyadeśakaiḥ |

ajñātasya svayaṃ jñānāt nāmādyetena varṇitam ||16||

saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā |

arthasāmarthyadṛṣteścedanyat prāptamanarthakam ||17||

pravṛttiḥ syādasambandhe'pyarthasambandhavad yadi |

atītānāgataṃ vācyaṃ na syādarthena tatkṣayāt ||18||

sāmānyagrahaṇācchabdādaprasaṅgo mato yadi |

tanna kevalasāmānyāgrahaṇād grahaṇe'pi vā ||19||

atatsamānatāvyaktī tena nityopalambhanam |

nityatvācca yadi vyaktirvyakteḥ pratyakṣatāṃ prati ||20||

ātmani jñānajanane yacchaktaṃ śaktameva tat |

athāśaktaṃ kadāciccedaśaktaṃ sarvadaiva tat ||21||

tasya śaktiraśaktirvā yā svabhāvena saṃsthitā |

nityatvādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ ||22||

tacca sāmānyavijñānamanurundhan vibhāvyate |

nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ ||23||

pratyakṣapratyayārthatvānnākṣāṇāṃ vyarthateti cet |

saivaikarūpācchabdāderbhinnābhāsā matiḥ kutaḥ ||24||

na jātirjātimadvyaktirūpaṃ yenāparāśrayam |

siddham pṛthak cet kāryatvaṃ hyapekṣetyabhidhīyate ||25||

niṣpatteraparādhīnamapi kārya svahetutaḥ |

sambadhyate kalpanayā kimakārya kathañcana ||26||

anyatve tadasambaddhaṃ siddhā'to niḥsvabhāvatā |

jātiprasaṅgo'bhāvasya na apekṣābhāvatastayoḥ ||27||

tasmādarūpā rūpāṇāṃ nāśrayeṇopakalpitā |

tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate ||28||

tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ |

bhrāntiḥ sā 'nādikālīnadarśanābhyāsanirmitā ||29||

arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam |

yanniṣṭhāsta ime śabdā na rūpaṃ tasya kiñcana ||30||

sāmānyabuddhau sāmānyenārūpāyāmavīkṣaṇāt |

arthabhrāntirapīṣyeta sāmānyaṃ sāpi abhiplavāt ||31||

artharūpatayā tattvenābhāvācca na rūpiṇī |

niḥsvabhāvatayā'vācyaṃ kutaścid vacanānmatam ||32||

yadi vastuni vastūnāmavācyatvaṃ kathañcana |

naiva vācyamupādānabhedād bhedopacārataḥ ||33||

atītānāgate'pyarthe sāmānyavinivandhanāḥ |

śrutayo niviśante sadasaddharmaḥ kathaṃ bhavet ||34||

upacārāt tadiṣṭaṃ ced varttamānaghaṭasya kā |

pratyāsattirabhāvena yā paṭādau na vidyate ||35||

buddheraskhalitā vṛttirmukhyāropitayoḥ sadā |

siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī ||36||

yatra rūḍhyā'sadartho'pi janaiḥ śabdo niveśitaḥ |

sa mukhyastatra tatsāmyādū gauṇo'nyatra skhaladgatiḥ ||37||

yathā bhāve'pyabhāvākhyāṃ yathākalpanameva vā |

kuryādaśakte śakte vā pradhānādiśrutiṃ janaḥ ||38||

śabdobhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate |

tādṛśyeva sadarthānāṃ naitacchrotrādicetasām ||39||

sāmānyamātragrahaṇāt sāmānyaṃ cetasorddhayoḥ |

tasyāpi kevalasya prāg grahaṇaṃ vinivāritam ||40||

parasparaviśiṣṭānāmaviśiṣṭaṃ kathaṃ bhavet |

tathā dvirūpatāyāṃ vā tad vastvekaṃ kathaṃ bhavet ||41||

tābhyāṃ tadanyadeva syād yadi rūpaṃ samaṃ tayoḥ |

tayoriti na sambandho vyāvṛttistu na duṣyati ||42||

tasmāt samānataivāsmin sāmānte'vastulakṣaṇam |

kārya cet tadanekaṃ syānnaścaraṃ ca na tanmatam ||43||

vastumātrānubandhitvād vināśasya na nityatā |

asambandhaśca jātīnāmakāryatvādarūpatā ||44||

yacca vastubalājjñānaṃ jāyate tasapekṣate |

na saṃketa sa sāmānyabuddhuṣvetad vibhāvyate ||45||

yāpyabhedānugā buddhiḥ kācid vastudvayekṣaṇe |

saṃketena vinā sārthapratyāsattinibandhanā ||46||

pratyasasattirvinā jātyā yatheṣtā cakṣurādiṣu |

jñānakāryeṣu jātirvā yathānveti vibhāgataḥ ||47||

karthāñcadapi vijñāne tadrupānavabhāsataḥ |

yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ ||48||

rūpavatvāt na jātīnāṃ kevalānāmadarśanāt |

vyaktigrahe ca tacchabdarupādanyanna dṛśyate ||49||

jñānamātrārthakaraṇe'pyayogyamata eva tat |

tadayogyatayā'rūpaṃ taddhyavastuṣu lakṣaṇam ||50||

yathoktaviparītaṃ yat tat svalakṣaṇamiṣyate |

sāmānyaṃ trividham tacca bhāvābhāvobhayāśrayāt ||51||

yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ |

noktottaratvād dṛṣṭatvād atītādiṣu cānyathā ||52||

bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam |

tajjñānamityadoṣo'yam meyaṃ tvekaṃ svalakṣaraṇam ||53||

tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt |

tasya svapararūpābhyāṃ gatermeyadvayaṃ matam ||54||

ayathābhiniveśena dvitīyā bhrāntiriṣyate |

gatiścet pararūpeṇa na ca bhrānteḥ pramāṇatā ||55||

abhiprāyāvisaṃvādādapi bhrānteḥ pramāṇatā |

gatirapyanyathā dṛṣṭā pakṣaścāyaṃ kṛtottaraḥ ||56||

maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ |

mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati ||57||

yathā tathā'yathārthatve'pyanumānatadābhayoḥ |

arthakriyānurodhena pramāṇatvaṃ vyayasthitam ||58||

buddhiryatrārthasāmarthyādanvayavyatirekiṇī |

tasya svatabtraṃ grahaṇamato'nyad vastvatīndriyam ||59||

tasyādṛṣṭātmarūpasya gateranyo'rtha āśrayaḥ |

tadāśrayeṇa sambandhī yadi syād gamakastadā ||60||

gamakānugasāmānyarūpeṇaiva tadā gatiḥ |

tasmāt sarvaḥ parokṣo'rtho viśeṣeṇa na gamyate ||61||

yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate |

sānumānaṃ parokṣāṇāmekāntenaiva sādhanam ||62||

na pratyakṣaraparikṣābhyāṃ meyasyānyasya sambhavaḥ |

tasmāt prameyadvitvena pramāṇadvitvamiṣyate ||63||

tryekasaṃkhyānirāso vā prameyadvayasarśanāt |

ekamevāprameyatvādasataścenmataṃ ca naḥ ||64||

anekānto'prameyatve'sadbhāvasya niścayaḥ |

tanniścyapramāraṇaṃ vā dvitīyam nākṣajā matiḥ ||65||

abhāve'rthabalājjāterarthaśaktyanapekṣaṇe |

vyavadhānādibhāve'pi jāyetendriyajā matiḥ ||66||

abhāve vinivṛttiścet pratyakṣasyaiva niścayaḥ |

viruddhaṃ saiva vā liṅgamanvayavyatirekiṇī ||67||

śiddhaṃ ca paracaitanyapratipatteḥ pramādvayam |

vyavahārādau pravṛttaśca siddhastadbhāvaniścaḥ ||68||

pramāṇamavisaṃvādāt tat kvacid vyabhicārataḥ |

nāśvāsa iti celliṅgadurdṛṣṭiretadīdṛśam ||69||

yataḥ kadācit siddhā'sya pratītirvastunaḥ kvacit |

tadvaśya tato jātaṃ tatsvabhāvo'pi vā bhavet ||70||

svanimittāt svabhāvād vā vinā nārthasya sambhavaḥ |

yacca rūpaṃ tayordṛṣṭaṃ tadevānyatra lakṣaṇam ||71||

svabhāve svanimitte vā dṛśye darśanahetuṣu |

anyeṣu satsvadṛśye ca satta vā tadvataḥ katham ||72||

aprāmāṇye ca sāmānyabuddhestallopa āgataḥ |

pretyabhāvavad akṣaistat paryāyeṇa pratīyate ||73||

tacca nendriyaśaktyādāvakṣabuddherasambhavāt |

abhāvapratipattau syād buddherjanmānittikam ||74||

svalakṣaṇe ca pratyakṣamavikalpatayā vinā |

vikalpena na sāmānyagrahastasmistato'numā ||75||

prameyaniyame varṇānityatā na pratīyate |

pramāṇamanyat tadbuddhurvinā liṅgena sambhavāt ||76||

viśeṣadṛṣṭe liṅgasya sambandhasyāprasiddhitaḥ |

tat pramāṇāntaraṃ meyabahutvād bahutāpi vā ||77||

pramāṇānāmanekasya vṛtterekatra vā tathā |

viśeṣadadṛṣṭerekatrisaṃkhyāpoho na vā bhavet ||78||

viṣayāniyamādanyaprameyasya ca sambhavāt |

yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate ||79||

nāvasturūpaṃ tasyaiva tathā siddheḥ prasādhanāt |

anyatra nānyasiddhiścenna tasyaiva prasiddhitaḥ ||80||

yo hi bhāvo yathābhūto sa tadṛgliṅ gacetasaḥ |

hetustajjā tathābhūte tasmād vastuni liṅigadhīḥ ||81||

liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni |

prativabdhāt tadābhāsaśūnyayorapyavañcanam ||82||

tadrī pādhyavasāyācca tayostadrūpaśūnyayoḥ |

tadrūpāvañcakatve'pi kṛtā bhrāntivyavasthitiḥ ||83||

tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ |

nimittaṃ tatsvabhāvo vā kāraṇam tacca taddhiyaḥ ||84||

pratiṣedhastu sarvatra sādhyate'nupalambhataḥ |

siddhiṃ pramāṇairvadatāmarthādeva viparyayāt ||85||

dṛṣṭā viriddhadharmoktistasya tatkāraṇasya vā |

niṣedhe yāpi tasyaiva sā'pramāṇatvasūcanā ||86||

anyathaikasya dharmasya svabhāvoktyā parasya tat |

nāstitvaṃ kena gamyeta virodhācced asāvapi ||87||

siddhaḥ kenāsahasthānāditi cet tat kuto matam |

dṛśyasya darśanābhāvāhiti cet sā'pramāṇatā ||88||

tasmāt svaśabdenoktāpi sā'bhāvasya prasādhikā |

yasyāpramāṇaṃ sā'vācyo niṣedhastena sarvathā ||89||

etena tadviruddhārthakāryoktirupavarṇatā |

prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate ||90||

viruddhaṃ tacca sopāyamavidhāyāpidhāya ca |

pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī ||91||

uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat |

atīndriyāṇāmarthānāṃ virodhasyāprasiddhitaḥ ||92||

bādhyavādhakabhāvaḥ kaḥ syātāṃ yadyuktisaṃvidau |

tādṛśo'nupalabdheśced ucyatāṃ saiva sādhanam ||93||

aniścakaraṃ proktamīdṛk cānupalambhanam |

tannātyantaparokṣeṣu sadasattāviniścayau ||94||

bhinno'bhinno'pi vā dharmaḥ sa viruddhaḥ prayujjate |

yathā'gnirahime sādhye sattā vā janmabādhanī ||95||

yathā vastveva vastūnāṃ sādhane sādhanaṃ matam |

tathā vastveva vastūnāṃ svanivṛttau nivarttakam ||96||

etena kalpanānyasto yatra kvacana sambhavāt |

dharmaḥ pakṣasapakṣānyataratvādirapoditaḥ ||97||

tatrāpi vyāpako dharmo nivṛttergamako mataḥ |

vyāpakasvanivṛttiścet paricchinnā kathañcana ||98||

yadapramāṇatā'bhāve liṅgaṃ tasyaiva kathyate |

tadatyantavimūḍhārtham āgopālamasaṃvṛteḥ ||99||

etāvanniścayafalamabhāve'nupalambhanam |

tacca hetau svabhāve vā dṛśye dṛśyatā mate ||100||

anumānādanityādergrahaṇe'yaṃ kramo mataḥ |

prāmāṇyameva nānyatra gṛhītaghaṇānmatam ||101||

nānyāsyānityatā bhāvāt pūrva siddhaḥ sa cenidriyāt |

nānekarūpo vācyo'sau vācyo dharmo vikalpajaḥ ||102||

sāmānyāśrayasaṃsiddhau sāmānyaṃ siddhameva tat |

tadasiddhau tathāsyaiva hyanumānaṃ pravartate ||103||

kvacit tadaparijñānaṃ sadṛśāparasambhavāt |

bhrānterapaśyato bhedaṃ māyāgolakabhedavat ||104||

tathā hyaliṅgamābālamasaṃśliṣṭottarodayam |

paśyan paricchinattyeva dīpādi nāśinaṃ janaḥ ||105||

bhāvasvabhāvabhūtāyāmapi śaktau fale dṛśaḥ|

anānantaryato moho viniśceturapāṭavāt ||106||

tasyava vinivṛttyarthamanumānopavarṇanam |

vyasyantīkṣaṇādeva sarvākārān mahādhiyaḥ ||107||

vyāvṛtte sarvatastasmin vyāvṛttivinivbandhanāḥ |

buddhayo'rthe pravarttante bhinne bhinnāśrayā iva ||108||

yathācodanamākhyāśca so'sati bhrāntikāraṇe |

pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ ||109||

siddho'trāpyathavā dhvaṃso liṅgādanupalambhanāt |

prāgbhūtvā hyabhavan bhāvo'nitya ityabhidhīyate ||110||

yasyobhayāntavyavadhisattāsambandhavā cinī |

anityatāśrutistena tāvantāviti kau smṛtau ||111||

prākpaścādapyabhāvaścet sa evānityatā na kim |

ṣaṣṭhayādyayogāditi cedū antayoḥ sa kathaṃ bhavet ||112||

sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam |

aviśeṣaṇameva syādantau cet kāryakāraṇe ||113||

asambandhānna bhāvasya prāgabhāvaṃ sa vāñchati |

tadupādhisamākhyāne te'pyasya ca na sidhyataḥ ||114||

sattā svakāraṇāśleṣakaraṇāt kāraṇaṃ kila |

sā sattā sa ca sambandho nityau kāryamatheha kim ||115||

yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān |

sambandhānabhyupagamānnityaṃ viśvamidaṃ tataḥ ||116||

tasmādanarthāskandinyo'bhinnārthābhimateṣvapi |

śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ ||117||

viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ |

na vā viśeṣaviṣayaṃ dṝṣṭasāmyena tadgrahāt ||118||

nidarśanaṃ tadeveti sāmānyāgrahaṇaṃ yadi |

nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ ||119||

vismṛtatvādadoṣaścet tata evānidarśanam |

dṛṣṭe tadbhāvasiddhiścet pramāṇād anyavastuni ||120||

tattvārope viparyāsastatsiddherapramāṇatā |

pratyakṣetarayoraikyādekasiddhirdvayorapi ||121||

sandhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ |

talliṅgāpekṣaṇānno cet smṛtirna vyabhicārataḥ ||122||

pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati |

pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ ||123||

saṃhṛtya sarvatāścintāṃ stimitenāntarātmanā |

sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ ||124||

punarvikalpayan kiñcidāsīnme kalpanedṛśī |

vetti ceti na pūrvoktāvasthāyāmindriyād gatau ||125||

ekatra dṛṣṭau bhedo hi kvacinnānyatra dṛśyate |

na tasmād bhinnamastyanyat sāmānyaṃ buddhyabhedataḥ ||126||

tasmād viśeṣaviṣayā sarvai vendriyajā matiḥ |

na viśeṣeṣu śabdānāṃ pravṛttāvasti sambhavaḥ ||127||

ananvayād viśeṣāṇāṃ saṅketasyāpravṛttitaḥ |

viṣayo yaśca śabdānāṃ saṃyojyeta sa eva taiḥ ||128||

asyedamiti sambandhe yāvarthau pratibhāsinau |

tayoreva hi sambandho na tadendriyagocaraḥ ||129||

viśadapratibhāsasya tadārthasyāvibhāvanāt |

vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ ||130||

cakṣuṣā'rthāvabhāse'pi yaṃ paro'syeti śaṃsati |

sa eva yojyate śabdairna khalvindriyagocaraḥ ||131||

avyāpṛtendriyasyānyavāṅ mātreṇāvibhāvanāt |

na cānuditasambandhaḥ svayaṃ jñānaprasaṅgataḥ ||132||

manaso yugapadvṛtteḥ savikalpāvikalpayoḥ |

vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati ||133|

vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet |

iti ced bhinnajātīyavikalpe'nyasya vā katham ||134||

alātadṛṣṭivad bhāvapakṣaśced balavān mataḥ |

anyatrāpi samānaṃ tad varṇayorvā sakṛcchutiḥ ||135||

sakṛt saṅgatasarvārtheṣvindriyeṣviha satsvapi |

pañcabhirvyavadhāne'pi bhātyavyavahiteva yā ||136||

sā matirmāmaparyantakṣaṇikajñānamiśraṇāt |

vicchinnābheti taccitraṃ tasmāt santu sakṛddhiyaḥ ||137||

pratibhāsāviśeṣaśca sāntarānantare katham |

śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet ||138||

yo'grahaḥ saṅgate'pyarthe kvacidāsaktacetasaḥ |

saktyānyotpattivaiguṇyāccodyaṃ vai tad dvayorapi ||139||

śīghravṛtteralātāderanvayapratighātinī |

cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā ||140||

kecidindriyajatvāderbāladhīvadakalpanām |

āhurbālāvikalpe ca hetuṃ saṃketamandatām ||141||

teṣāṃ pratyakṣameva syād bālānāmavikalpanāt |

saṃketopāyavigamāt paścādapi bhavenna saḥ ||142||

mano vyutpannasaṃketamasti tena sa cenmataḥ |

evamindriyaje'pi syād śeṣavaccedamīdṛśam ||143||

yadeva sādhanaṃ bāle tadevātrāpi kathyatām |

sāmyādakṣadhiyāmuktamanenānubhavādikam ||144||

viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim |

gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā ||145||

yathā daṇḍini jātyādervivekenānirūpaṇāt |

tadvatā yojanā nāsti kalpanāpyatra nāstyataḥ ||146||

yadapyanvayi vijñānaṃ śabdavyaktyavabhāsi tat |

varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate ||147||

samānatve'pi tasyaiva neaṇaṃ netragocare |

pratibhāsadvayābhāvāt buddherbhedaśca durlabhaḥ ||148||

samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam |

paṭastantuṣvihetyādiśabdāśceme svayaṃ kṛtāḥ ||149||

śṛṅgaṃ gavīti loke syāt śṛṃge gaurityalaukikam |

gavākhyapariśiṣṭāṅgavicchedānupalambhanāt ||150||

taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate |

tantusaṃskārasambhūtaṃ naikakālaṃ kathañcana ||151||

kāraṇāropataḥ kaścid ekāpoddhārāro'pi vā |

tantvākhyāṃ vartayet kārye darśayan nāśrayaṃ śruteḥ ||152||

upakāryopakāritvaṃ vicchedād dṛṣṭireva vā |

mukhyaṃ yadaskhalajjñānamādisaṃketagocaraḥ ||153

anumānaṃ ca jātyādau vastuno nāsti bhedini |

sarvatra vyapadeśo hi daṇḍādernāpi sāṃvṛtāt ||154||

vastuprāsādamālādiśabdāścānyānapekṣiṇaḥ |

geho yadyapi saṃyogastanmālā kinnu tad bhavet ||155||

jātiśced geha ekā'pi māletyucyeta vṛkṣavat |

mālābahutve tacchabdaḥ kathaṃ jāterajātitaḥ ||156||

mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ |

mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ ||157

ananyahetutā tulyā sā mukhyābhimateṣvapi |

padārthaśabdaḥ kaṃ hetumanyaṃ ṣaṭsu samīkṣate ||158||

yo yathā rūḍhitaḥ siddhastatsāmyād yastathocyate |

mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ ||159||

saṃketānvayinī rūḍhirvakturicchānvayī ca saḥ |

kriyate vyavahārārtha chandaḥśabdāṃśanāmavat ||160||

vastudharmatayaivārthāstādṛgvijñānakāraṇam |

bhede'pi yatra tajjñānaṃ tāṃstathā pratipadyate ||161||

jñānānyapi tathā bhede bhedapratyavamarśane |

ityatatkāryaviśleṣasyānbvayo naikavastunaḥ ||162||

vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ |

bahyaśaktivyavacchedaniṣṭhābhāve'pi tacchrutiḥ ||163||

vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate |

tato'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ ||164||

vyatirekīva yajjñāne bhātyarthapratibimbakam |

śabdāt tadapi nārthātmā bhrāntiḥ sā vāsanodbhavā ||165||

tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate |

tasyāgato ca saṃketakriyā vyarthā tadarthikā ||166||

śabdo'rthāṃśaṃ kamāheti tatrānyāpoha ucyate |

ākāraḥ sa ca nārthe'sti taṃ vadannarthabhāk katham ||167||

śabdasyānvayinaḥ kāryamarthenānvayinā sa ca |

ananvayī dhiyo'bhedād darśanābhyāsanirmitaḥ ||168||

tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ |

śabdārtho'rthaḥ sa eveti vacane na virudhyate ||169||

mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ |

anuyāntīmamarthāśamiti cāpohakṛt śrutiḥ ||170||

tasmāt saṃketakāle'pi nirdiṣṭārthena saṃyutaḥ |

svapratītifalenānyāpohaḥ sambadhyate śrutau ||171||

anyatrādṛṣṭyapekṣatvāt kvacittaddṛṣṭyapekṣaṇāt |

śrutau sambadhyate'poho naitad vastuni yujyate ||172||

tasmād jātyāditadyogā nārthe teṣu ca na śrutiḥ |

saṃyujyate'nyavyāvṛttau śabdānāmeva yojanāt ||173||

saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam |

pūrvāparaparāmarśaśūnye taccākṣuṣe katham ||174||

anyatragatacitto'pi cakṣuṣā rūpamīkṣate |

tatsaṃketāgrahastatra spaṣṭastajjā ca kalpanā ||175||

jāyante kalpanāstatra yatra śabdo niveśitaḥ |

tenecchātaḥ pravartteran nekṣeran bāhyāmakṣajāḥ ||176||

rūpaṃ rūpamitīkṣeta taddhiyaṃ kimitīkṣate |

asti cānubhavastasyāḥ so'vikalpaḥ kathaṃ bhavet ||177||

tayaivānubhave dṛṣṭaṃ na viukalpadvayaṃ sakṛt |

etena tulyakālānyavijñānānubhavo gataḥ ||178||

smṛtirbhavedatīte ca sā'gṛhīte kathaṃ bhavet |

syāccānyadhīparicchedābhinnarūpā svabuddhidhīḥ ||179||

atītamapadṛṣṭābtamaliṅgañcārthavedanam |

siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam ||180||

tatsvarūpāvabhāsinyā buddhayānantarayā yadi |

rūpādiriva gṛhyeta na syāt tatpūrvadhīgrahaḥ ||181||

so'vikalpaḥ svaviṣayo vijñānānubhavo yathā |

aśakyasamayaṃ tadvadanyadapyavikalpakam ||182||

sāmānyavācinaḥ śabdāstadekārthā ca kalpanā |

abhāve nirvikalpasya viśeṣādhigamaḥ katham ||183||

asti cennirvikalpaṃ ca kiñcit tattulyahetukam |

sarva tathaiva hetorhi bhedād bhedaḥ falātmanām ||184||

anapekṣitabāhyārthā yojanā samayasmṛteḥ |

tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ ||185||

saṃketasmaraṇāpekṣaṃ rūpaṃ yadyakṣacetasi |

anapekṣya na cecchaktaṃ syāt smṛtāveva liṃgavat ||186||

tasyāstatsaṃgamotpatterakṣadhīḥ syāt smṛterna vā |

tataḥ kālāntare'pi syāt kvacid vyākṣepasambhavāt ||187||

krameṇobhayahetuścet prāgeva syādabhedataḥ |

anyo'kṣabuddhihetuścet smṛtistatrāpyanarthikā ||188||

yathāsamitāsiddhyarthamiṣyate samayasmṛtiḥ |

bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā ||189||

sāmānyamātragrahaṇe bhedāpekṣā na yujyate |

tasmāccakṣuśca rūpaṃ ca pratītyodeti netradhīḥ ||190||

sākṣācca jñānajanane samartho viṣayo'kṣavat |

atha kasmād dvayādhīnajanma tat tena nocyate ||191||

samīkṣya gamakatvaṃ hi vyapadeśo niyujyate |

taccākṣavyapadeśe'sti taddharmaśca niyojyatām ||192||

tato liṃgasvabhāvo'tra vyapadeśe niyojyatām |

nivarttate vyāpakasya svabhāvasya nivṛttitaḥ ||193||

sañcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ |

sāmānyabuddhuścāvaśyaṃ vikalpenānubaddyate ||194||

arthāntarābhisambandhājjāyante ye'ṇavo'pare |

uktāste sañcitāste hi nimittaṃ jñānajanmanaḥ ||195||

aṇū nāṃ sa viśeṣaśca nāntareṇāparanaṇīn |

tadekāniyamajjñānamuktaṃ sāmānyagocaram ||196||

athaikāyatanatve'pi nānekaṃ dṛśyate sakṛt |

sakṛdgrahāvabhāsaḥ ki viyukteṣu tilādiṣu ||197||

prayuktaṃ lāghavañcātra teṣveva kramapātiṣu |

kiṃ nākramagrahastulyakālāḥ sarvāśya buddhayaḥ ||198||

kāścit tāsvakramābhāsāḥ kramavatyo'parāśca kim |

sarvārthagrahaṇe tasmāsakramo'yaṃ prasajyate ||199||

nai kaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham |

citraṃ tadekāmiti cedidaṃ citrataraṃ tataḥ ||200||

naikasvabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat |

nīlādipratibhāsaśca tulyaścitrapaṭādiṣu ||201||

tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā |

nīlādīni nirasyānyaccitraṃ citraṃ yadīkṣase ||202||

tulyārthākārakālatvenopalakṣitayardvayoḥ |

nānārthā kramavatyekā kimekārthā'kramāparā ||203||

vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā |

taccedanaṅga keneyaṃ siddhā bhedavyavasthitiḥ ||204||

vijātīnāmanārambhādālekhyādau na citradhīḥ |

arūpatvānna saṃyogaścitro bhakteśca nāśrayaḥ ||205||

pratyekamavicitratvād gṛhīteṣu krameṇa ca |

na citradhīsaṅkalanamanekasyaikayā'grahāt ||206||

nānārthaikā bhavet tasmāt siddhā'to'pyavikalpikā |

vikalpayannekamartha yato'nyadapi paśyati ||207||

citrāvabhāseṣvathaṣu yadyekatvaṃ na yujyate |

saiva tāvat kathaṃ buddhirekā citrāvabhāsinī ||208||

idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ |

yathā yathārthāścintyante viśīryante tathā tathā ||209||

kiṃ syāt sā citrataikasyām na syāt tasyāṃ matāvapi |

yadīdaṃ svayamarthānāṃ rocate tatra ke vayam ||210||

tasmānnārtheṣu na jñāne sthūlābhāsastadātmanaḥ |

ekatra pratiṣiddhitvād bahuṣvapi na sambhavaḥ ||211||

paricchedo'ntaranyo'yaṃ bhāgo bahiriva sthitaḥ |

jñānasyābhedinau bhinnau pratibhāso h yupaplavaḥ ||212||

tatraikasyāpyabhāvena dvayamapyavahīyate |

tasmāt tadeva tasyāpi tattvaṃ yā dvayaśūnyatā ||213||

tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ |

tadupalpavabhāve ca teṣāṃ bhedo'pyupaplavaḥ ||214||

na grāhyagrāhakākārabāhyamasti ca lakṣaṇam |

ato lakṣaṇaśūnyatvānniḥsvabhāvāḥ prakāśitāḥ ||215||

vyāpāropadhikaṃ sarva skandhādīnāṃ viśeṣataḥ |

lakṣaṇaṃ sa ca tattvaṃ na tenāpyete vilakṣaṇāḥ ||216||

yathāsvampratyayāpekṣādavidyopaplutātmanām |

vijñaptirvitathākārā jāyate timiradivat ||217||

asaṃviditatatvā ca sā sarvāparadarśanaiḥ |

asambhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ ||218||

tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam |

kevalaṃ lokabuddhyaiva bāhyacintā pratanyate ||219||

nīlādiścitravijñāne jñānopādhirananyabhāk |

aśakyadarśanaḥ taṃ hi patatyarthe vivecayan ||220||

yad yathā bhāsate jñānaṃ tat tathaiva prakāśate |

iti nāmaikabhāvaḥ syāccitrākārasya cetasi ||221||

paṭādirūpasyaikatve tathā syādavivekitā |

vivekīni nirasyānyadā viveki ca nekṣate ||222||

ko vā virodho bahavaḥ sañjātātiśayāḥ pṛthak |

bhaveyuḥ kāraṇaṃ buddheryadi nātmendriyādivat ||223||

hetubhāvād ṛte nānyā grāhyatā nāma kācana |

tatra buddhiryadākārā tasyāstad grāhyamucyate ||224||

kathaṃ vā'vayavī grāhyā sakṛt svāvayavaiḥ saha |

na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane ||225||

guṇapradhānādhigamaḥ sahāpyabhimato yadi |

sampūrṇāṅgo na gṛhyeta sakṛnnāpi guṇādimān ||226||

vivakṣāparatantratvād viśeṣaṇaviśeṣayayoḥ |

yadṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate ||227||

svato vastvantarābhedād guṇāderbhedakasya ca |

agrahādekabuddhiḥ syāt paśyato'pi parāparam ||228||

guṇādibhedagraṇānnānātvapratipad yadi |

astu nāma tathāpyeṣāṃ bhavet sambandhisaṅkaraḥ ||229||

śabdādīnāmanekatvāt siddho'nekagrahaḥ sakṛt |

sanniveśagrahāyogādagrahe sanniveśinām ||230||

sarvato vinivṛttasya vinivṛttiryato yataḥ |

tadbhedonnītabhedā sā dharmiṇo'nekarūpatā ||231||

te kalpitā rūpabhedād nirvikalpasya cetasaḥ |

na vicitrasya citrābhāḥ kādācitkasya gocaraḥ ||232||

yadyapyasti sitatvādi yādṛgindriyagocaraḥ |

na so'bhidhīyate śabdairjānayo rūpabhedataḥ ||233||

ekārthatve'pi buddhīnāṃ nānāśrayatayā sa cet |

śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ ||234||

jāto nāmāśrayonyo'nyaḥ cetasāṃ tasya vastunaḥ |

ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat ||235||

vṛtterdṛ śyaparāmarśenābhidhānavikalpayoḥ |

darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam ||236||

anvayāccānumānaṃ yadabhidhānavikalpayoḥ |

dṛśye gavādau jātyādestadapyetena dūṣitam ||237||

darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām |

pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam ||238||

pūrvānubhūtagrahaṇe mānasasyāpramāṇatā |

adṛṣṭagrahaṇe'ndhāderapi syādarthadarśanam ||239||

kṣaṇakatvādatītasya darśanasya na sambhavaḥ |

vācyamakṣaṇikatve syāllakṣaṇaṃ saviśeṣaṇam ||240||

niṣpāditakriye kañcid viśeṣamasamādadhat |

karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate ||241||

sakṛd bhāvaśca sarvāsāṃ dhiyāṃ tadbhāvajanmanām |

anyairakāryabhedasya tadapekṣāvirodhataḥ ||242||

tasmādindriyavijñānānantarapratyayodbhavam |

mano'nyameva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ ||243||

svārthānvayārthāpekṣaiva heturindriyajā matiḥ |

tato'nyagrahaṇesya niyatagrāhyatā matā ||244||

tadatulyakriyākālaḥ kathaṃ svajñānakālikaḥ |

sahakārī bhavedartha iti cedakṣacetasaḥ ||245||

asataḥ prāgasāmarthyāt paścāccānupayogataḥ |

prāgbhāvaḥ sarvahetūnāṃ nāti'rtha svadhiyā saha ||246||

bhinnakālaṃ kathaṃ grāhyamiti ced grāhyātāṃ viduḥ |

hetutvameva yuktijñā jñānākārārpaṇakṣamam ||247||

kārya hyanekahetutve'pyanukurvadudeti yat |

tat tenāpyatra tadrūpaṃ gṛhītamiti cocyate ||248||

aśakyasamayo hyātmā rāgādīnāmannanyabhāk |

teṣāmataḥ svasaṃvittirnnābhijalpānuṣaṅgiṇī ||249||

avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ |

ekārthāśrayiṇā vedyā vijñāneneti kecana ||250||

tadatadrū piṇo bhāvāstadatadrū pahetujāḥ |

tatsukhādi kimajñānaṃ vijñānābhinnahetujam ||251||

sārthe satīndriye yogye yathāsvamapi cetasi |

dṛṣṭaṃ janma sukhādīnāṃ tat tulyaṃ manasāmapi ||252||

asatsu satsu caiteṣu na janmājanma vā kvacit |

dṛṣṭaṃ sukhāderbuddhervā tat tato nānyaśca te ||253||

sukhaduḥkhādibhedaśca tesāmeva viśeṣataḥ |

tasyā eva yathā buddhermāndyapāṭavasaṃśrayāḥ ||254||

yasyārthasya nipātena te jātā dhīsukhādayaḥ |

multvā taṃ pratipadyeta sukhādīneva sā kathan ||255||

avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe |

tallāghavāccet tattulyamityasaṃvedanaṃ na kim ||256||

na caikayā dvayajñānaṃ niyamādakṣacetasaḥ |

sukhādyabhāve'pyarthācca jātestacchaktyasiddhitaḥ ||257||

pṛthak pṛthak ca sāmarthye dvayornīlādivat sukham |

gṛhyeta kevalaṃ tasya taddhetvarthamagṛhṇataḥ ||258||

na hi saṃvedanaṃ yuktam arthenaiva saha grahe |

kiṃ sāmarthya sukhādīnāṃ neṣṭā dhīryat tadudbhavā ||259||

vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ |

rūpādiḥ stryādibhedo'kṣraṇā na gṛhyeta kadācana ||260||

na hi satyantaraṅge'rthe śakte dhīrbāhyadarśanī |

arthagrahe sukhādīnāṃ tajjānāṃ syādavedanam ||261||

dhiyoryu gapadutpattau tattadviṣayasambhavāt |

sukhaduḥkhavidau syātāṃ sakṛdarthasya sambhave ||262||

satyāntare'pyupādāne jñāne duḥkhādisambhavaḥ |

nopādānaṃ viruddhasya taccaikamiti cenmatam ||263||

tadajñānasya vijñānaṃ kenopādānakāraṇam |

ādhipatyaṃ tu kurvīta tadvirudve'pi dṛśyate ||264||

akṣraṇoryathaika āloko naktañcaratadanyayoḥ |

rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt ||265||

tasmāt sukhādayo'rthānāṃ svasaṃkrāntāvabhāsinām |

vedakāḥ svātmanaścaiṣāmarthebhyo janma kevalam ||266||

arthātmā svātmabhūto hi teṣāṃ tairanubhūyate |

tenārthānubhavakhyātirālambastu tadābhatā ||267||

kaścid bahiḥsthitāneva sukhādīnapracetanān

grāhyānāha na tasyāpi sakṛd yukto dvayagrahaḥ ||268||

sukhādyabhinnarūpatvānnīlādeścet sakṛd grahaḥ |

bhinnāvabhāsinorgrāhyaṃ cetasostadabhedi kim ||269||

tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ |

tāratamyañca buddhau syānna prītiparitāpayoḥ ||270||

sukhādyātmatayā buddherapi yadyavirodhitā |

sa idānīṃ kathaṃ bāhyāḥ sukhādyātmeti gamyate ||271||

agrāhyagrāhakatvācced bhinnajātīyayoḥ pumān |

agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā ||272||

kāryakāraṇatānena pratyuktā'kāryakāraṇe |

grāhyagrāhakatābhāvād bhāve'nyatrāpi sā bhavet ||273||

tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ |

saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam ||274||

atatsvabhāvo'nubhavo baiddhāṃstān sannavaiti cet |

muktvā'dhyakṣasmṛtākārāṃ saṃvitiṃ buddhiratra kā ||275||

tāṃstānarthānupādāya sukhaduḥkhādivedanam |

ekamāvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tvanyadantarā ||276||

saṃsargādavibhāgaścedayogolakavah nivat |

bhedābhedavyavasthaivamucchinnā sarvavastuṣu ||277||

abhinnavedanasyaikyaṃ yannaivaṃ tad vibhedavat |

sidhyedasādhanatve'sya na siddhaṃ bhedasādhanam ||278||

bhinnābhaḥ sitaduḥkhādirabhinno bhuddhivedane |

abhinnābhe vibhinne ced bhedābhedau kimāśrayau ||279||

tiraskṛtānāṃ paṭunā'pyekadā'bhedadarśanāt |

pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ ||280||

prāguktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam |

vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate ||281||

kāmaśokabhayonmādacaurasvapnādyupaplutāḥ |

abhūtānapi paśyanti purato'vasthitāniva ||282||

na vikalpānubaddhasyāsti syuṭārthāvabhāsitā |

svapne'pi smaryate smārta na ca tat tādṛgarthavat ||283||

aśubhā pṛthivīkṛtsnādyabhūtamapi varṇyate |

spaṣṭābhaṃ nirvikalpañca bhāvānābalanirmitam ||284||

tasmād bhūtamabhūtaṃ vā yad yadevātibhāvyate |

bhāvanāpariniṣpattau tat sfuṭākalpadhīfalam ||285||

tatra pramāṇaṃ saṃvādi yat prāṅ nirṇītavastuvat |

tad bhāvānājaṃ pratyakṣamiṣṭam śeṣā upaplavāḥ ||286||

śabdārthagrāhi yad yatra tajjñānaṃ tatra kalpanā |

svarūpaṃ ca na śabdārthastatrādhyakṣamato'khilam ||287||

trividhaṃ kalpamājñānamāśrayopaplavodbhavam |

avikalpalamekaṃ ca pratyakṣābhaṃ caturvidham ||288||

anakṣajatvasiddhyarthamukte dve bhrāntidarśanāt |

siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ ||289||

saṃketasaṃśrayānyārthasamāropavikalpe |

na pratyakṣānuvṛttitvāt kadācid bhrāntikāraṇam ||290||

yathaiveyaṃ parokṣārthakalpanā smaraṇātmikā |

samayāpekṣīṇī nārtha pratyakṣamadhyavasyapi ||291||

tathānubhūtasmaraṇamantareṇa ghaṭādiṣu |

na pratyayo'nuyaṃstacca pratyakṣāt parihīyate ||292||

apavādaścaturtho'tra tenoktamupaghātajam |

kevalaṃ tatra timiramupaghātopalakṣaṇam ||293||

mānasaṃ tadapītyeke teṣāṃ grantho virudhyate |

nīladvicandrādidhiyāṃ heturakṣāṇyapītyayam 294||

pāramparyeṇa hetuścedindriyajñānagocare |

vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ ||295||

ki vaindriyaṃ yadakṣāṇāṃ bhāvābhāvānurodhi cet |

tat tulyaṃ vikriyāvaccet saiveyaṃ kiṃ niṣidhyate ||296||

sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi |

nivṛttirna nivarteta nivṛtte'pyakṣaviplave ||297||

kadācidanyasantāne tathaivārpyeta vācakaiḥ |

dṛṣṭasmṛtimapekṣeta na bhāseta parisfuṭam ||298||

suptasya jāgrato vāpi yaiva dhīḥ sfuṭabhāsinī |

sā nirvikalpobhayathā'pyanyathaiva vikalpikā ||299||

tasmāt tasyāvikalpe'pi prāmāṇyaṃ pratiṣidhyate |

visaṃvādāt tadartha ca pratyakṣābhaṃ dvidhoditam ||300||

kriyāsādhanamityeva sarva sarvasya karmaṇaḥ |

sādhanaṃ na hi tasya sādhanaṃ yā kriyā yataḥ ||301||

tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ |

bhāvyaṃ tenātnamā yena pratikarma vibhajyate ||302||

anātmabhūto bhedo'sya vidyamāno'pi hetuṣu |

bhinne karmaṇyabhinnasya na bhedena niyāmakaḥ ||303||

tasmād yato'syātmabhedādasyādhigatirityayam |

kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā ||304||

arthena ghaṭayatyenāṃ na hi muktvārtharūpatām |

anyaḥ svabhedājjñānasya bhedako'pi kathañcana ||305||

tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā |

sādhane'nyatra tatkarmasambandho na prasiddhayati ||306||

sā ca tasyātmabhūtaiva tena nārthāntaraṃ falam |

dadhānaṃ tacca tāmātmanyarthādhigamanātmanā ||307||

savyāpāramivābhāti vyāpāreṇa svakarmaṇi |

tadvaśāt tadavyavasthānādakārakamapi svayam ||308||

yathā falasya hetūnāṃ sadṛśātmatayodbhavāt |

heturūpagraho loke'kriyāvattve'pi kathyate ||309||

ālocanākṣasambandhaviśeṣaṇadhiyāmataḥ |

neṣṭaṃ prāmāṇyameteṣāṃ vyavadhānāt kriyāṃ prati ||310||

sarveṣāmupayoge'pi kārakāṇāṃ kriyāṃ prati |

yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam ||311||

sarvasāmānyahetutvāsakṣāṇāmasti nedṛśam |

tadbhede'pi hyatadrūpasyāsyedamiti tat kutaḥ ||312||

etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ |

atādrū pye na bhedo'pi tadvadanyadhiyo'pi vā ||313||

neṣṭo viṣayabhedo'pi kriyāsādhanayordvayoḥ |

ekārthatve dvayaṃ vyartha na ca syāt kramabhāvitā ||314||

sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṃ'śayoḥ |

tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ ||315||

sarvātmanāpi sambaddhaṃ kaiścidevāvagamyate |

dharmeḥ sa niyamo na syāt sambandhasyāviśeṣataḥ ||316||

tadabhede'pi bhedo'yaṃ yasmāt tasya pramāṇatā |

saṃskārāccedatādrū pye na tasyāpyavyavasthiteḥ ||317||

kriyākaraṇayoraikyavirodha iti ced asat |

dharmabhedābhyupagamād vastvabhinnamitīṣyate ||318||

evamprakārā sarvaiva kriyākārakasaṃsthitiḥ |

bhāvasya bhinnānabhimateṣvapyāropeṇa vṛttitaḥ ||319||

kā'rthasaṃvid yadevedaṃ pratyekṣaṃ prativedanam |

tadarthavedanaṃ kena tādrū pyād vyabhicāri tat ||320||

atha so'nubhavaḥ kvāsya tadevedaṃ vicāryate |

sarūpayanti tat kena sthūlābhāsaṃ ca te'ṇavaḥ ||321||

tannārtharūpatā tasya satyāṃ sā vyabhicāriṇī |

tatsaṃvedanabhāvasya na samarthā prasādhane ||322||

tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam |

saṃvedya syāt samānārtha vijñānaṃ samanantaram ||323||

idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ |

na tasyānubhavaḥ saiva pratyāsattirvicāryate ||324||

dṛśyadarśanayoryena tasya tad darśanaṃ matam |

tayoḥ sambandhamāśritya draṣṭureṣa viniścayaḥ ||325||

ātmā sa tasyānubhavaḥ s ca nānyasya kasyacit |

pratyakṣaprativedyatvamapi tasya tadātmatā ||326||

nānyo'nubhāvyastenāsti tasya nānubhavo'paraḥ |

tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate ||327||

nīlādirūpastasyāsau svabhāvo'nubhavaśca saḥ |

nīlādyanubhavāt khyātaḥ svarūpānubhavo'pi san ||328||

prakāśamānastādātmyāt svarūpasya prakāśakaḥ |

yathā prakāśo'bhimatastathā dhīrātmavedinī ||329||

tasyāścārthāntare vedye durghaṭau vedyavedakau |

avedyavedakākārā yathā bhrāntairnirīkṣyate ||330||

vibhaktalakṣaṇagrāhyagrāhakākāraviplavā |

tathā kṛtavyavastheyaṃ keśādijñānabhedavat ||331||

yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā |

tadānyasaṃvido'bhāvāt svasaṃvit falamiṣyate ||332||

yadi bahyo'nubhūyeta ko doṣo naiva kaścana |

idameva kimuktaṃ syāt sa bāhyo'rtho'nubhūyate ||333||

yadi buddhistadākārā sā'styākāraviśeṣiṇī |

sā bāhyādanyato veti vicāramidamarhati ||334||

darśanopādhirahitasyāgrahāta tadgrahe grahāt |

darśanaṃ nīlanirbhāsaṃ nārtho bāhyo'sti kevalam ||335||

kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam |

tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā ||336||

tasmād dvirūpamastyekaṃ yadevamanubhūyate |

smaryate cobhayākārasyāsya saṃvedanaṃ falam ||337||

yadā nuṣpannatdbhāva iṣṭo'niṣṭo'pi vā paraḥ |

vijñaptiheturviṣayastasyāścānubhavastathā ||338||

yadā saviṣayaṃ jñānaṃ jñānāṃśe'rthavyavasthiteḥ |

tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ ||339||

yadīṣṭākāra ātmā syādanyathā vānubhūyate |

iṣṭo'niṣṭo'pi vā tena bhavatyarthaḥ praveditaḥ ||340||

vidyamāne'pi bāhye 'rthe yathānubhavameva saḥ |

niścitātmā svarūpeṇa nānekātmatvadoṣataḥ ||341||

yadi bāhyaṃ na vidyeta ksya saṃvedanaṃ bhavet |

yadyagatyā svarūpasya bāhyasyaiva na kiṃ matam ||342||

abhyupāye'pi bhedena na syādanubhavo dvayoḥ |

adṛṣṭāvaraṇāt syāt cenna nāmārthāvaśo gatiḥ ||343||

tamanekātmakaṃ bhāvamekātmatvena darśayat |

tadadṛṣṭaṃ kathaṃ nāma bhavedarthasya darśakam ||344||

iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīryadi |

aniṣṭādāvasandhānaṃ dṛṣṭaṃ tatrāpi cetasām ||345||

tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ falam |

yataḥ svabhāvo'sya yathā tathaivārthaviniścayaḥ ||346||

tadarthābhāsataivāsya pramāṇaṃ na tu sannapi |

grāhakātmā'parārthatvād bāhyeṣvartheṣapekṣate ||347||

yasmād yathā niviṣṭo'sāvarthātmā pratyaye tathā |

niścīyate niviṣṭo'sāvevamityātmasaṃvidaḥ ||348||

ityarthasaṃvit saiveṣṭā yato'rthātmā na dṛśyate |

tasmād buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā ||349||

yathā niviśate so'rtho yataḥ sā prathate tathā |

arthasthitestadātmatvāt svavidapyarthavinmatā ||350||

tasmād viṣayabhedo'pi na svasaṃvedanaṃ falam |

uktaṃ svabhāvacintāyāṃ tādātmyādarthasaṃvidaḥ ||351||

tathāvabhāsamānasya tādṛśo'nyādṛśo'pi vā |

jñānasya heturartho'pītyarthasyeṣṭā prameyatā ||352||

yathākathañcit tasyārtharūpaṃ muktvāvabhāsinaḥ |

arthagrahaḥ katham satyaṃ na jāne'hamapīdṛśam ||353||

avibhāgo'pi buddh yātmaviparyāsitadarśanaiḥ |

grāhyagrāhakasaṃvittibhedavāniva lakṣyate ||354||

mantrādyu paplutākṣāṇāṃ yathā mṛcchakalādayaḥ |

anyathaivāvabhāsante tadrūparahitā api ||355||

tathaiva darśanāt teṣāmanupaplutacakṣuṣā |

dūre yathā vā maruṣu mahānalpo'pi dṛśyate ||356||

yathānudarhsanaṃ ceyaṃ meyamānafalasthitiḥ |

kriyate'vidyamānāpi grāhyagrāhakasaṃvidām ||357||

anyathaikasya bhāvasya nānārūpāvabhāsinaḥ |

satyaṃ kathaṃ syurākārāstadekatvasya hānitaḥ ||358||

anyasyānyatvahāneśca nābhedo rūpadarśanāt |

rūpābhedaṃ ca paśyanto dhīrabhedaṃ vyavasyati ||359||

bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ |

yasmādekamanekaṃ ca rūpaṃ teṣāṃ na vidyate ||360||

sādharmyadarśanālloke bhrāntirnāmopajāyate |

atadātmani tādātmyavyavasāyena neha tat ||361||

adarśanājjagatyasminnekasyāpi tadātmanaḥ |

astīyamapi yā tvantarupaplavasamudbhavā ||362||

doṣodbhavā prakṛtyā sā vitathapratibhāsinī |

anapekṣitasādharmyadṛgādistaimirādivat ||363||

tatra buddheḥ paricchedo grāhakākārasammataḥ |

tādātmyādātmavit tasya sa tasya sādhanaṃ tataḥ ||364||

tatrātmaviṣaye māne yathārāgādi vedanam |

iyaṃ sarvatra saṃyojyā mānameyafalasthitiḥ ||365||

tatrāpyanubhavātmatvāt te yogyā svātmasaṃvidi |

iti sā yogyatā mānamātmā meyaḥ falaṃ svavit ||366||

grāhakākārasaṃkhyātā paricchedātmatātmani |

sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam ||367||

sarvameva hi vijñānaṃ viṣayebhyaḥ samudbhavad |

tadanyāsyāpi hetutve kathañcid viṣayākṛti ||368||

yathaivāhārakālāderhetutve'patyajanmani |

pitrostadekasyākāraṃ dhatte nānyasya kasyacit ||369||

taddhetutvena tulye'pi tadanyairviṣaye matam |

viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet ||370||

anarthākāraśaṅkā syādapyarthavati cetasi |

atītārthagrahe siddhe dvirūpatvātmavedane ||371||

nīlādyābhāsabheditvānnartho jātirādvatī |

sā cānityā na jātiḥ syānnityā cā janikā katham ||372||

nāmādikaṃ niṣiddhaṃ prāṅ nāyamarthavatāṃ kramaḥ |

icchamātrānurodhitvādarthaśaktirna sidhyati ||373||

smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ |

sa cārthākārarahitaḥ sedānīṃ tadvatī katham ||374||

nārthād bhāvastadābhāvāt syāttathānubhave'pi saḥ |

ākāraḥ sa ca nārthasya spaṣṭakāravivekataḥ ||375||

vyatiriktaṃ tadākāraṃ pratīyādaparastadā |

nityamātmani sambandhe pratīyāt kathitaṃ ca na ||376||

ekaikenābhisambandhe pratisandhirna yujyate |

ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ ||377||

tadekavyavahāraścet sādṛśyādatadābhayoḥ |

bhinnātmārtha kathaṃ grāhyastadā syāddhīranarthikā ||378||

taccānubhavavijñānenobhayāṃśāvalambinā |

ekākāraviśeṣeṇa tajjñānenānubadhyate ||379||

anyathā hyatathārūpaṃ kathaṃ jñāne'dhirohati |

ekākārottaraṃ jñānaṃ tathā h yuktaramuktaram ||380||

tasyārtharūpeṇākārāvātmākāraśca kaścana |

dvitīyasya tṛtīyena jñānena hi vivicyate ||381||

arthakāryatayā jñānasmṛtāvarthasmṛteryadi |

bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet ||382||

sarveṣāmapi kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ |

kulālādivivekena na smaryeta ghaṭastataḥ ||383||

yasmādatiśayāj jñānamarthasaṃsargabhājanam |

sārūpyāttat kimanyat syād dṛṣṭeśca yamalādiṣu ||384||

ādyānubhayarūpatve hye karūpe vyavasthitam |

dvitīyaṃ vyatiricyet na parāmarśacetasā ||385||

arthasaṃkalanāśleṣā ṃdhīrdvitīyāvalambate |

nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ ||386||

anyathā yādyamevaikaṃ saṃyojyetārthasambhavāt |

jñānaṃ nadṛṣṭasambandhaṃ pūrvārthenottarottaram ||387||

sakṛt saṃvedyamānasya niyamena dhiyā saha |

viṣayasya tato'nyatvaṃ kenākāreṇa sidhyati ||388||

bhedaśca bhrāntavijñānairdṛ śyetendāvivādvaye |

saṃvittiniyamo nāsti bhinnayornīlapītayoḥ ||389||

nārthā'saṃvedanaḥ kaścidanartha vāpi vedanam |

dṛṣṭaṃ saṃvedyamānaṃ tat tayornāsti vivekitā ||390||

tasmādarthasya durvāraṃ jñānakālāvabhāsinaḥ |

jñānadavyatirekitvam hetubhedānumā bhavet ||391||

abhāvādkṣabuddhīnāṃ satsvapyanyeṣu hetuṣu |

niyamaṃ yadi na bru yāt pratyayāt samanantarāt ||392||

bījādaṅkurajanmāgnerdhūmāt siddhiritīdṛśī |

bahyārthāśrayiṇī yapi kārakajñāpakasthitiḥ ||393||

sāpi tadru panirbhāsā tathā niyatasaṅgamāḥ |

buddhīrāśritya kalpyeta yadi kiṃ vā virudhyate ||394||

anagnijanyo dhūmaḥ syāt tatkāryāt kāraṇe gatiḥ |

na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ ||395||

tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām |

gamayedagninirbhāsāṃ dhiyameva na pāvakam ||396||

tadyogyavāsanāgarbha eva dhūmāvabhāsinīm |

vyanakti cittasantāni dhiyaṃ dhūmo'nitastataḥ ||397||

astyeṣa viduṣāṃ vādo bāhyāṃ tvāśritya varṇyate |

dvairūpyaṃ sahasaṃvittiniyamāt tacca sidhyati ||398||

jñānamindriyabhedena paṭumandāvilādikām |

pratibhāsabhidāmarthe bibhradekatra dṛśyate ||399||

arthasyābhinnarūpatvādekarūpaṃ bhavenmanaḥ |

sarvai tadarthamarthāccet tasya nāsti tadābhatā ||400||

arthāśrayeṇodbhavatastadrūpamanukurvataḥ |

tasya kenacidaṃśena parato'pi bhidā bhavet ||401||

tathā hyāśritya pitaraṃ tadrūpo'pi sutaḥ pituḥ |

bhedaṃ kenacidaṃśena kutaścidavalambate ||402||

mayūracandrakākāraṃ nīlalohitabhāsvaram |

sampaśyanti pradīpādermaṇḍalaṃ mandacakṣuṣaḥ ||403||

tasya tadbāhyārūpatve kā prasannekṣaṇe'kṣamā |

bhūtaṃ paśyaṃśca taddarśī kathaṃ copahatendriyaḥ ||404||

śodhitaṃ timireṇāsya vyaktaṃ cakṣuratīndriyam |

paśyato'nyākṣadṛśye'rthe tadavyaktaṃ kathaṃ punaḥ ||405||

ālokākṣamanaskārādanyasyaikasya gamyate |

śaktirhetustato nānyo'hetuśca viṣayaḥ katham ||406||

sa eva yadi dhīhetuḥ ki pradīpamapekṣate |

dīpamātreṇa dhībhāvādubhayaṃ nāpi kāraṇam ||407||

dūrāsannādibhedena vyaktāvyaktaṃ na yujyate |

tat syādālokabhedāccet taptidhānāpidhānayoḥ ||408||

tulyā dṛṣṭiradṛṣṭirvā sūkṣmoṃ'śastasya kaścan |

ālokana na mandena dṛśyate'to bhidā yadi ||409||

ekatve'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ |

anekatve'ṇuśo bhinne dṛśyādṛśyābhidā kutaḥ ||410||

māndyapāṭavabhedena bhāso buddhabhidā yadi |

bhinne'nyasminnabhinnasya kuto bhedena bhāsanam ||411||

mandaṃ tadapi tejaḥ kimāvṛteriha sā na kim |

tanutvaṃ tejaso'pyetadastyanyatrāpyatānavam ||412||

atyāsanne ca suvyaktaṃ tejastat syādtisfuṭam |

tatrāpyadṛṣṭamāśritya bhaved rūpāntaraṃ yadi ||413||

anyonyāvaraṇāt teṣāṃ syāt tejovihatistataḥ |

tatraikameva dṛśyet tasyānāvaraṇe sakṛt ||414||

paśyet sfuṭāsfuṭaṃ rūpameko'dṛṣṭena vāraṇe |

arthānarthau na yena stastadadṛṣṭaṃ karoti kim ||415||

tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt |

pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ ||416||

jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā |

janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ ||417||

vyaktiḥ kuto'satā jñānādanyasyānupakāriṇaḥ |

vyaktau vyajyeta sarvo'rthastaddhetorniyamo yadi ||418||

naṣāpi kalpanā jñāne jñānaṃ tvarthāvabhāsataḥ |

taṃ vyanaktīti kathyeta tadabhāve'pi tatkṛtam ||419||

nākārayati cānyo'rtho'nupakārāt sahoditaḥ |

vyakto'nākārayan jñānaṃ svākāreṇa kathaṃ bhavet ||420||

vajropalādirapyarthaḥ sthiraḥ so'nyānapekṣaṇāt |

sakṛt sarvasya janayejjñānāni jagataḥ samam ||421||

kramād bhavanti tānyasya sahakāryu pakāryataḥ |

āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo'trāpi pūrvavat ||422||

saṃvedanasya tādātmye na vivādo'sti kasyacit |

tasyārtharūpatā'siddhā sā'pi sidhyati saṃsmṛteḥ ||423||

bhedenānanubhūte'sminnavibhakte svagocaraiḥ |

evametanna khalvevamiti sā syānna bhedinī ||424||

na cānubhavamātreṇa kaścid bhedo vivecakaḥ |

vivekinī na cāspaṣṭabhede dhīryamalādivat ||425||

dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam |

svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt ||426||

dhiyā'tadrū payā jñāne niruddhe'nubhavaḥ katham |

svaṃ ca rūpaṃ na sā vettītyutsanno'nubhavo'khilaḥ ||427||

bahirmu khaṃ ca tajjñānaṃ bhātyarthapratibhāsavat |

buddheśca grāhikā vittirnityamantarmukhātmani ||428||

yo yasya viṣayābhāsastaṃ vetti na tadipyapi |

prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam |

buddhiḥ sarūpā tadviccet nedānīṃ vit sarūpikā ||430||

svayaṃ so'nubhavastasyā na sa sārūpyakāraṇaḥ |

kriyākarmavyavasthāyāstalloke syānnibandhanam ||431||

svabhāvabhūtatadru pasaṃvidāropaviplavāt |

nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ ||432||

dhiyo nīlādirūpatve bādyo'rthaḥ kimpramāṇakaḥ |

dhiyo'nīlādirūpatve sa tasyānubhavaḥ katham ||433||

yadā saṃvedanātmatvaṃ na sārūpyanibandhanam |

siddhaṃ tat svat evāsya kimarthenopanīyate ||434||

na ca sarvātmanā sāmyamajñānatvaprasaṅgataḥ |

na ca kenacidaṃśena sarva sarvasya vedanam ||435||

yathā nīlādirūpatvānnīlādyanubhavo mataḥ |

tathānubhavarūpatvāt tasyāpyanubhavo bhavet ||436||

nānubhūto'nubhava ityarthavaddhi viniścayaḥ |

tasmādadoṣa iti cet nārthe'pyastyeṣa sarvadā ||437||

kasmād vā'nubhave nāsti sati sattānibandhane |

api cedaṃ yadābhāti dṛśyamāne sitādike ||438||

puṃ saḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sfuṭam |

tat ki sitādyabhivayakteḥ pararūpamathātmanaḥ ||439||

pararūpe'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam |

jñānaṃ vyaktirna sā vyaktetyavyaktamakhilaṃ jagat ||440||

vyaktervyaktyantaravyaktāvapi doṣaprasaṅgataḥ |

dṛṣṭyā vājñātasambandhaṃ viśinaṣṭi tayā katham ||441||

yasmād dvayorekagatau na dvitīyasya darśanam |

dvayoḥ saṃsṛṣṭayordṛṣṭau syād dṛṣṭamiti niścayaḥ ||442||

sarūpaṃ darśanaṃ yasya dṛśyate'nyena cetasā |

dṛṣṭākhyā tatra cet siddhaṃ sārūpyesya svavedanam ||443||

athātmarūpaṃ no vetti pararūpasya vit katham |

sārūpyād vedanākhyā ca prāgeva prativarṇitā ||444||

dṛṣṭayoreva sārūpyagraho'rtha ca na dṛṣṭavān |

prāk kathaṃ darśanenāsya sārūpyaṃ so'dhyavasyati ||445||

sārūpyamapi necched yastasya nobhayadarśanam |

tadārtho jñānamiti ca jñāte ceti gatā kathā ||446||

atha svarūpam sā tarhi svayameva prakāśate |

yat tasyāmaprakāśāyāmarthaḥ syādaprakāśitaḥ ||447||

etenānātmavitpakṣe sarvārthādarśanena ye |

apratyakṣāṃ dhiyaṃ prāhuste'pi nirvarṇitottarāḥ ||448||

āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ |

sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ ||449||

pratyakṣāḥ tadviviktaṃ ca nānyat kiñcidvibhāvyate |

yattajjñānaṃ paro'pyetān bhuñjītānyena vid yadi ||450||

tajjā tatpratibhāsā va yadi dhīrvetti nāparā |

ālambamānasyānyasyāpyastyavaśyamidaṃ dvayaṃ ||451||

atha notpadyate tasmānna ca tatpratibhāsinī |

sā dhīrnirviṣayā prāptā sāmānyaṃ ca tadagrahe ||452||

na gṛhyat iti proktam na ca tadvastu kiñcana |

tasmādarthāvabhāso'sau nānyastasyā dhiyastataḥ ||453||

siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ |

nādhyakṣamiti cedeṣa kuto bhedaḥ samārthayoḥ ||454||

adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi |

sarvathānyo na gṛhṇīyāt saṃvidbhedo'pyapoditaḥ ||455||

yeṣāṃ ca yogino'nyasya pratyakṣeṇa sukhādikam |

vidanti tulyānubhavāstadvat te'pi syurāturāḥ ||456||

viṣayemdriyasampātābhāvāt teṣāṃ tadudbhavam |

nodeti duḥkhamiti cet na vai duḥkhasamudbhavaḥ ||457||

duḥkhasya vedanaṃ kintu duḥkhajñānasamudbhavaḥ |

na hi duḥkhādyasaṃvedyaṃ pīḍānugrahakāraṇam ||458||

bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā |

na tadālambanaṃ jñānaṃ na tadaivaṃ prayujyate ||459||

bhinne jñānasya sarvasya tenālambanavedane |

arthasārūpyamālamba ātmā vittiḥ svayaṃ sfuṭā ||460||

api cādhyakṣatā'bhāve dhiyaḥ syālliṅgato gatiḥ |

taccākṣamartho dhīḥ pūrvo manaskāro'pi vā bhavet ||461||

kāryakāraṇasāmagr yāmasyāṃ sambandhi nāparam |

sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ ||462||

tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ |

nāprasiddhasya liṅgatvaṃ vyaktirarthasya cinmatā ||463||

liṅgaṃ saiva nanu jñānaṃ vyakto'rtho'nena varṇitaḥ |

vyaktāvananubhūtāyāṃ tadvyaktatvāviniścayāt ||464||

athārthasyaiva kaścit sa viśeṣo vyaktiriṣyate |

nānutpādavyayavato viśeṣo'rthasya kaścana ||465||

tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate |

sa ca jñāto'tha vā'jñāto bhavejjñātasya liṅgatā ||466||

yadi jñāne'paricchinne jñāto'sāviti tat kutaḥ |

jñātatvenāparicchinnamapi tad gamakaṃ katham ||467||

adṛṣṭadṛṣṭayo'nyena draṣṭrā dṛṣṭā na hi kvacit |

viśeṣaḥ so'nyadṛṣṭāvapyastīti syāt svadhīgatiḥ ||468||

tasmādanumitirbuddheḥ svadharmanirapekṣiṇaḥ |

kevalānnārthadharmāt kaḥ svadharmaḥ svadhiyo'paraḥ ||469||

pratyakṣādhigato hetuḥ tulyāraṇajanmanaḥ |

tasya bhedaḥ kuto buddhe rvyabhicāryanyajaśca saḥ ||470||

rūpādīn pañca viṣayānindriyāṇyupalambhanam |

muktvā na kāryamaparaṃ tasyāḥ samupalabhyate ||471||

tatrātyakṣaṃ dvayaṃ pañcasvartheṣveko'pi nekṣyate |

rūpadarśanato jāto yo'nyathā vyastasambhavaḥ ||472||

yadevamapratītaṃ talliṅgamityatilaukikam |

vidyamāne'pi liṅge tāṃ tena sārdhamapaśyataḥ ||473||

kathaṃ pratītirliṅgaṃ hi nādṛṣṭasya prakāśakam |

tata evāsya liṅgāt prāk prasiddherupavarṇane ||474||

dṛṣṭāntāntarasādhyatvaṃ tasyāpītyanavasthitiḥ |

ityarthasya dhiyaḥ siddhiḥ nārthāt tasyāḥ kathañcana ||475||

tadaprasiddhāvarthasya svayamevāprasiddhitaḥ |

pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāśceṣṭābhidhādikam ||476||

paracittānumānaṃ ca na syādātmanyadarśanāt |

sambandhasy manobuddhavarthaliṅgāprasiddhitaḥ ||477||

prakāśitā kathaṃ vā syāt buddhirbuddh yantareṇa vaḥ |

aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ ||478||

viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt |

sa ca prakāśastadrūpaḥ svayameva prakāśate ||479||

tathābhyupagame buddherbuddhau buddhiḥ svavedikā |

siddhānyathā tulyadharmā viṣayo'pi dhiyā saha ||480||

iti prakāśarūpā naḥ svayaṃ dhīḥ samprakāśate |

anyo'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate ||481||

sādṛśye'pi hi dhīranyā prakāśyā na tayā matā |

svayaṃ prakāśamānā'rthastadrū peṇa prakāśate ||482||

yathā pradīpayordīpaghaṭayośca tadāśrayaḥ |

vyaṅ gyavyañjakabhedena vyavahāraḥ pratanyate ||483||

viṣayendriyamātreṇa na dṛṣṭamiti niścayaḥ |

tasmād yato'yaṃ tasyāpi vācyamanyasya daśanam ||484||

smṛterapyātmavit siddhā jñānasyā'nyena vedane |

dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ ||485||

avasthitāvakramāyāṃ sakṛdābhāsanānmatau |

varṇaḥ syādkramo'dīrghaḥ kramavānakramāṃ katham ||486||

upakuryādasaṃśliṣyan varṇabhāgaḥ parasparam |

āntyaṃ pūrvasthitādūrdhva vardhamāno dhvanirbhavet ||487||

akrameṇa grahādante kramavaddhīśca no bhavet |

dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ ||488||

sthāne svayaṃ na naśyet sā paścādapyaviśeṣataḥ |

doṣo'yaṃ sakṛdutpannākramavarṇasthitāvapi ||489||

sakṛdyatnodbhavād vyarthaḥ syād yatnaścottarottaraḥ |

vyaktāvapyeṣa varṇānāṃ doṣaḥ samanuṣajyate ||490||

anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate |

na dīrghagrāhikā sā ca tanna syād dīrghadhīsmṛtiḥ ||491||

pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ |

avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam ||492||

vicchinnaṃ śṛṇvato'pyasya yadyavicchinnavibhramaḥ |

hrasvadvayoccāraṇe'pi syādavicchinnavibhramaḥ ||493||

vicchinne darśane cākṣādavicchinnādhiropaṇam |

nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ ||494||

sarvāntyo'pi hi varṇātmā nimeṣatulitasthitiḥ |

sa ca kramādanekāṇusambandhena nitiṣṭhati ||495||

ekāṇvatyayakālaśca kālo'lpīyān kṣaṇo mataḥ |

buddhiśca kṣaṇikā tasmāt kramād varṇān prapadyate ||496||

iti varṇe'pi rupādāvavicchinnāvabhāsinī |

vicchinnāpyanyathā buddhiḥ sarvā syād vitathārthikā ||497||

ghaṭanaṃ yacca bhāvānāmanyatrendriyavibhramāt |

bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam ||498||

tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ |

nākṣagrāhye'sti śabdānāṃ yojaneti vivecitam ||499||

vicchinnaṃ paśyato'pyakṣairghaṭayed yadi kalpanā |

arthasya tatsaṃvitteśca satataṃ bhāsamānayoḥ ||500||

bādhake sati sannyāye vicchinna iti tat kutaḥ |

buddhīnāṃ śaktiniyamāditi cet sa kuto bhataḥ ||501||

yugapad buddhyadṛṣṭeścet tadevedaṃ vicāryate |

tāsāṃ samānajātīye sāmarthyaniyamo bhavet ||502||

tathā hi samyaglakṣyante vikalpāḥ kramabhāvinaḥ |

etena yaḥ samakṣe'rthe pratyabhiġyānakalpanām ||503||

spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so'pi vāritaḥ |

keśagolakadīpādāvapi spaṣṭāvabhāsanāt ||504||

pratītabhede'pyadhyakṣā dhīḥ kathaṃ tādṛśī bhavet |

tasmānna pratyabhijñānād varṇādyekatvaniścayaḥ ||505||

pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā |

sa evāyamiti jñānaṃ nāsti tacchakṣaje kutaḥ ||506||

na cārthajñānasaṃvittyoryugapat sambhavo yataḥ |

lakṣyete pratibhāso dau nārthārthajñānayoḥ pṛthak ||507||

na hyarthābhāsi ca jñānamartho bāhyaśca kevalaḥ |

ekākāramatigrāhye bhedabhāvaprasaṅgataḥ ||508||

sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau |

arthārthapratyayo paścāt smaryete tau pṛthak katham ||509||

krameṇānubhavotpāde'pyarthārthamanasorayam |

pratibhāsasya nānātvacodyadoṣo duruddharaḥ ||510||

arthasaṃvedanaṃ tāvat tato'rthābhāsavedanam |

na hi saṃvedanaṃ śuddhaṃ bhavedarthasya vedanam ||511||

tathā hi nīlādyākāra eka ekaṃ ca vedanam |

lakṣyate na tu nīlābhe vedane vedanaṃ param ||512||

jñānāntareṇānubhavo bhavet tatrāpi hi smṛtiḥ |

dṛṣṭā tadvedanaṃ kena tasyāpyanyena ced imām ||513||

mālāṃ jñānavidāṃ ko'yaṃ janayatyanubandhinīm |

pūrvā dhīḥ saiva cenna syāt sañcāro viṣayāntare ||514||

tāṃ grāhyalakṣaṇaprāptāmāsannāṃ janikāṃ dhiyam |

agṛhītvottaraṃ jñānaṃ gṛhṇīyādaparaṃ katham ||515||

ātmani jñānajanane svabhāve niyatāṃ ca tām |

ko nāmānyo vibadhnīyād bahiraṃge'ntaraṅgikām ||516||

bāhyāḥ sannihito'pyarthastāṃ vibadhnan hi na prabhuḥ |

dhiyaṃ nānubhavet kaścidanyathārthasya sannidhau ||517||

na cāsannihitārthāsti daśā kācidato dhiyaḥ |

utkhātamūlā smṛtirapyutsannetyujjvalaṃ matam ||518||

atītādivikalpānāṃ yeṣāṃ nārthasya sannidhiḥ |

sañcārakaraṇābhāvād utsīdedathacintanam ||519||

ātmavijñānajanane śaktisaṃkṣayataḥ śanaiḥ |

viṣayāntarasañcāro yadi saivārthadhīḥ kutaḥ ||520||

śaktikṣaye pūrvādhiyo na hi dhīḥ prāgdhiyā vinā |

anyārthāsaktiviguṇe jñāne jñānodayāgateḥ ||521||

sakṛdvijātīyajātāvapyekena paṭīyasā |

cittenāhitavaiguṇyādālāyānnānyasambhavaḥ ||522||

nāpekṣetānyathā sāmyaṃ manovṛttermano'ntaram |

manojñānakramotpattirapyapekṣā prasādhanī ||523||

ekatvānmanaso'nyammin saktasyānyāgateryadi |

jñānāntarasyānudayo na kadācit sahodayāt ||524||

samavṛttau ca tulyatvāt sarvadānyāgatirbhavet |

janma vātmamanoyogamātrajānāṃ sakṛd bhavet ||525||

ekaiva cet kriyaikaḥ syāt kiṃ dīpo'nekadarśanaḥ |

krameṇāpi na śaktaṃ syāt paścādapyaviśeṣataḥ ||526||

anena dehapuruṣābuktau saṃskārato yadi |

niyamaḥ sa kutaḥ paścāt buddheścedastu sammatam ||527||

na grāhyatānyā jananājjananaṃ grāhyalakṣaṇam |

agrāhyaṃ na hi tejo'sti na ca saukṣamyādyanaṃśake ||528||

grāhyatāśaktihāniī syāt nānyasya jananātmanaḥ |

grāhyātāyā na khalvanyajjananaṃ grāhyalakṣaṇe ||529||

sākṣānna hyanyathā buddhe rūpādirupakārakaḥ |

grāhyātālakṣanādanyastabhāvaniyamo'sya kaḥ ||530||

buddherapi tadastīti sāpi sattve vyavsthitā |

grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam ||531||

rūpādeścetasaścaivamviśuddhadhiyaṃ prati |

grāhyalakṣaṇacinteyamacintyā yogināṃ gatiḥ ||532||

tatra sūkṣmādibhāvena grāhyamagrāhyatāṃ vrajet |

rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate ||533||

sati svadhīgrahe tasmād yaivānantarahetutā |

cetaso grāhyatā saiva tato nārthāntare gatiḥ ||534||

nānekaśaktyabhāve'pi bhāvo nānekakāryakṛt |

prakṛtyaiveti gaditam nānekasmānna ced bhavet ||535||

na kiñcidekasmāt sāmagrayāḥ sarvasambhavaḥ |

ekaṃ syādapi sāmagryorityuktaṃ tadanekakṛt ||536||

artha pūrvañca vijñānaṃ gṛhṇīyad yadi dhīḥ parā |

abhilāpadvayaṃ nityaṃ syād dṛṣṭakramamakramam ||537||

pūrvāparārthabhāsitvāccintādāvekacetasi |

dvirdvirekaṃ ca bhāseta bhāsanādātmataddhiyoḥ ||538||

viṣayāntarasañcāre yadyantyaṃ nānubhūyate |

parānubhūtavat sarvānanubhūtiḥ prasajyate ||539||

ātmānubhūta pratyakṣaṃ nānubhūtaṃ parairyadi |

ātmānubhūtiḥ sā siddhā kuto yenaivamucyate ||540||

vyaktihetvaprasiddhiḥ syāt na vyaktervyaktamicchataḥ |

vyaktyasiddhavapi vyaktaṃ yadi vyaktamidaṃ jagat ||541||